Total Pageviews

Tuesday 1 August 2023

दर्शन -२ (medidation & yoga )

 


योगाभ्यासेन इन्द्रियाणां नियन्त्रणं लभते ।ध्यानेन विषयेषु नियन्त्रणं भवति।जीवः योगेन ध्यानेन प्राणस्य नियन्त्रणं प्राप्नोति।प्राणस्य नियन्त्रणेन जीवनस्य मुक्तिः भवति ।मुक्तिः शाश्वतं ज्ञानं ददाति।ज्ञानं मोक्षः।I 1 II

 

योग साधनेने ई्ंद्रीयांवर नियंत्रण मिळते .ध्यान साधनेने विषयांवर नियंत्रण मिळते.योग आणि ध्यानाच्या सहाय्याने जीव प्राणावर नियंत्रण मिळवतो .प्राणावर नियंत्रणामुळे जीवास मुक्ती प्राप्त होते .मुक्ती ही अक्षय ज्ञान देते.ज्ञान हेच मोक्ष दायक आहे.

 

By practicing yoga, one gains control over the senses.Meditation gives control over subjects.Jiva gains control over Prana through yoga and meditation.Control over prana leads to liberation of life.Liberation gives eternal knowledge. Knowledge is salvation.

 

Tuesday , 1st August 2023

3: 35 PM

Ajay Sardesai

No comments:

Post a Comment